मस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस, इर् य ई परिमाणे । परिणामे । इति कवि- कल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् । निष्ठाया- मनिट् ।) इर्, अमसत् अमासीत् अमसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, मस्यति धान्यं गृही । परिमातीत्यर्थः । ई, मस्तः । परि- णामं कस्यचिदनुरोधात् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस¦ परिणामे अक॰ परिमाणे सक॰ दि॰ पर॰ सेट्। मस्यतिइरित् अमसत् अमसीत् अमासीत्। पुषादिरयं तेनअमसदित्येवेति पाणिनीयाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस(इर्, ई)इर् मसी¦ r. 4th cl. (मस्यति)
1. To mete or measure by weight, bulk, length, &c.
2. To change from.

मस¦ m. (-सः)
1. Measure.
2. Weight. E. मस् to measure, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसः [masḥ], A measure, weight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस m. measure , weight W.

"https://sa.wiktionary.org/w/index.php?title=मस&oldid=332192" इत्यस्माद् प्रतिप्राप्तम्