मसक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसकः, पुं, (मस्यते परिमीयतेऽसौ । मस + कर्म्मणि घः । अल्पार्थे कन् ।) क्षुद्ररोग- विशेषः । मासा इति लोके प्रसिद्धः । तल्ल- क्षणं यथा, -- “अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते । माषवत् कृष्णमुत्सन्नं मलिनं मसकं दिशेत् ॥” अवेदनं वेदनारहितम् । स्थिरम् अचलम् ॥ तच्चिकित्सा यथा, -- “चर्म्मकीलं जतुमणिं मसकांस्तिर्लकालकान् । उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्याम- शेषतः ॥” इति भावप्रकाशः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसक¦ m. (-कः) A gnat. E. मष् to hurt, वुन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसक incorrectly for मशक.

"https://sa.wiktionary.org/w/index.php?title=मसक&oldid=332202" इत्यस्माद् प्रतिप्राप्तम्