मसि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसिः, स्त्री, पुं, (मस्यते परिणमते इति । मस् + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) लिपिप्रयोजना । लेखनद्रव्यम् । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । मसि- जलम् २ पत्राञ्जनम् ३ । इति त्रिकाण्डशेषः ॥ मेला ४ काली ५ अञ्जनम् ६ मसी ७ । इति शब्दरत्नावली ॥ रञ्जनी ८ । इति स्वामी ॥ मलिनाम्बु ९ मशी १० । इति हेमचन्द्रः । ३ । १४८ ॥ शेफालिकावृन्तम् । इति रुद्रः शब्द- रत्नावली च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसि¦ mf. (-सिः-सी)
1. Ink.
2. The stalk of the Nyctanthes tristis.
3. Lamp-black.
4. A black powder used as a collyrium. E. मस् to weigh, Una4di aff. इन्; it also occurs, मशि, मशी, मषि and मषी |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसिः [masiḥ], m. f.

Ink.

Lampblack, soot.

A black powder used to paint the eyes; अस्रैरुपात्तमषिभिः कुचकुङ्कु- मानि (मृजन्त्यः) Bhāg.1.29.29. -Comp. -आधारः, -कूपी, -धानम्, -धानी, -मणिः an ink-bottle, an ink-stand.-जलम् ink. -पण्यः a writer, scribe. -पथः a pen. -प्रसूःf.

a pen.

an ink-bottle. -लेख्यदलः a particular palm-leaf (for writing). -वर्ण a. black as ink, inky.-वर्धनम् myrrh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसि and मसी, incorrectly for मषिand मषीSee. ( मसी-भू, to become black S3is3. xx , 63 ; See. मषी-भावुक)

"https://sa.wiktionary.org/w/index.php?title=मसि&oldid=332246" इत्यस्माद् प्रतिप्राप्तम्