मस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस् [mas], 4 P. (मस्यति)

To weigh, measure, mete.

To change form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस् (prob. an artificial root) cl.4 P. मस्यति, to measure , mete( परिमाणेv.l. परिणामे) Dha1tup. xxvi , 112.

मस् = मास्in चन्द्र-मस्.

मस् ind. 159280

"https://sa.wiktionary.org/w/index.php?title=मस्&oldid=332474" इत्यस्माद् प्रतिप्राप्तम्