मस्तिष्कम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्कम्, क्ली, (मस्तं मस्तकं इष्यति स्वाधार- त्वेन प्राप्नोतीति । इष गतौ + कः । पृषोदरा- दित्वात् साधुः ।) मस्तकभवघृताकारस्नेहः । मगज इति पारस्यभाषा ॥ तत्पर्य्यायः । गोर्द्दम् २ । इत्यमरः । ३ । ६ । ६५ ॥ गोदम् ३ मस्तक- स्नेहः ४ मस्तुलुङ्गकः ५ । इति हेमचन्द्रः । ३ । २८९ ॥ (यथा, ऋग्वेदे । १० । १६३ । १ । “यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवृहामि ते ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तिष्कम् [mastiṣkam], 1 The brain; महाहिमस्तिष्कविभेदमुक्तरक्तच्छटा- चर्चितचण्डचञ्चुः (गरुमान्) Nāg.4; Ve.1.27.

Any medicine acting upon the brain. -Comp. -त्वच् f. the membrane which surrounds the brain.

"https://sa.wiktionary.org/w/index.php?title=मस्तिष्कम्&oldid=503431" इत्यस्माद् प्रतिप्राप्तम्