मस्तुलुङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तुलुङ्गः, पुं, (मस्तु इव लिङ्गं सादृश्यमस्य । पृषोदरादित्वात् इकारस्य उकारः ।) मस्ति- ष्कम् । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते सूत्रस्थाने २३ अध्याये । “भिन्ने वा शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तुलुङ्ग¦ m. (-ङ्गः) The brain; it also occurs मस्तुलुङ्गक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तुलुङ्ग/ मस्तु--लुङ्ग m. n. the brain Sus3r. S3a1rn3gS. (See. मस्तक-लुङ्ग).

"https://sa.wiktionary.org/w/index.php?title=मस्तुलुङ्ग&oldid=332640" इत्यस्माद् प्रतिप्राप्तम्