महनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महनीय [mahanīya], a. Worthy of honour, respectable, worthy, illustrious, glorious, noble, exalted; महनीयशासनः R.3.69; महनीयकीर्तेः 2.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महनीय mfn. to be honoured , praiseworthy , illustrious , glorious Ka1v.

"https://sa.wiktionary.org/w/index.php?title=महनीय&oldid=332944" इत्यस्माद् प्रतिप्राप्तम्