महल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महल्लः [mahallḥ] महल्लिकः [mahallikḥ], महल्लिकः A eunuch in a king's harem (a word derived from Arabic); मुष्कशून्यो$नुपस्थो यः स्त्रीस्वभावो महल्लिकः Śabdamālā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महल्ल m. (fr. Arabic mahall) a eunuch in a king's palace or in a harem L.

"https://sa.wiktionary.org/w/index.php?title=महल्ल&oldid=333055" इत्यस्माद् प्रतिप्राप्तम्