महाकपित्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकपित्थः, पुं, (महांश्चासौ कपित्थश्चेति ।) विल्ववृक्षः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकपित्थ¦ पु॰ कर्म॰।

१ बिल्ववृक्षे त्रिका॰।

३ रक्तलशुगे

४ चाणक्यमूलके राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकपित्थ¦ m. (-त्थः)
1. A tree, (Ægle marmelos.)
2. Red garlic. E. महा great, and कपित्थ wood-apple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकपित्थ/ महा--कपित्थ m. Aegle Marmelos L.

महाकपित्थ/ महा--कपित्थ m. red garlic A.

"https://sa.wiktionary.org/w/index.php?title=महाकपित्थ&oldid=333190" इत्यस्माद् प्रतिप्राप्तम्