महाकाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकायः, पुं, (महान् कायोऽस्य ।) नन्दी । स च शिवद्वारपालः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १३ । १५० । २४ । “नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः ॥”) हस्ती । इति केचित् ॥ (महान् कायः शरीर- मिति ।) बृहत् शरीरम् ॥ तद्बति, त्रि ॥ (यथा, महाभारते । १ । १५६ । ३२ । “महाजवं महाकायं महामायमरिन्दमम् ॥” स्त्रियां टाप् । कुमारानुचरमातृगणविशेषः । यथा, महाभारते । ९ । ४६ । २४ । “रोहिताक्षी महाकाया हरिपिण्डा च भूमिप ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाय¦ पु॰

६ ब॰।

१ शिवानुचरभेदे नन्दिनि त्रिका॰

२ हस्तिनि पुंस्त्री॰ स्त्रियां टाप्।

२ विपुलदेहयुतेत्रि॰। कर्म॰।

४ स्थूलदेहे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाय¦ mfn. (-यः-या-यं) Large, bulky, stout. m. (-यः)
1. A name of NANDI4, the door-keeper and attendant of S4IVA.
2. An elephant. E. महा large and काय body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाय/ महा--काय mfn. large-bodied , of great stature , tall , bulky MBh. R. Pan5cat. etc. (659350 -त्वn. )

महाकाय/ महा--काय m. an elephant L.

महाकाय/ महा--काय m. N. of विष्णुDhya1nabUp.

महाकाय/ महा--काय m. of शिवMBh.

महाकाय/ महा--काय m. of a being attending on शिवMBh.

महाकाय/ महा--काय m. of a king of the गरुडs Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भण्ड. Br. IV. २६. ४७.

"https://sa.wiktionary.org/w/index.php?title=महाकाय&oldid=434864" इत्यस्माद् प्रतिप्राप्तम्