महाकाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकालः, पुं, (महांश्चासौ कालश्चेति ।) विष्णु- स्वरूपाखण्डदण्डायमानसमयः । यथा । कालो घटवान् महाकालत्वात् । इति सिद्धान्त- लक्षणम् ॥ महादेवः । (तन्निरुक्तिर्यथा महा- निर्व्वाणतन्त्रे । ४ । ३१ । अन्धकं तपसा युक्तं भृङ्गिणञ्चाकरोद्धरः ॥ अन्धकस्तु हरं पूर्ब्बं विरुध्यापदमागतः । पश्चाद्धरं समाराध्य पुत्त्रोऽभूत्तस्य सोऽसुरः ॥ भृङ्गिस्नेहाद्भृङ्गिणं तं सं ज्ञया चाकरोद्धरः । स्नेहेन तु महाकालं बाणं वलिसुतं हरः ॥ विष्णुना च्छिन्नबाहुं तं महाकालमथाकरोत् । एवं मुनिवरास्तेषां संजातञ्च चतुष्टयम् ॥ वेतालो भैरवो भृङ्गी महाकालेत्यनुक्रमात् ॥” इति कालिकापुराणे ८५ अध्यायः ॥ * ॥ तस्य ध्यानादि यथा, -- “महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् । बिभ्रतं दण्डखट्टाङ्गौ दंष्ट्राभीममुखं शिशुम् ॥ व्याघ्रचर्म्मावृतकटिं तुन्दिलं रक्तवाससम् । त्रिनेत्रमूर्द्ध्वकेशञ्च मुण्डमालाविभूषितम् ॥ जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥ तथा च कुमारीकल्पे । देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् । हुं क्ष्रौं यां रां लां वां क्रों महाकालभैरव सर्व्वविघ्नान्नाशय नाशय ह्रीं श्रीं फट् स्वाहा । इत्यनेन पाद्यादिभिराराध्य त्रिस्तर्पयित्वा मूलेन देवीं पञ्चोपचारैः पूजयेत् । तथा च काली- तन्त्रे । महाकालं यजेद्यत्नात् पश्चाद्देवीं प्रपूजयेत् । कालीकल्पे । कवचं क्ष्रौं समुद्धृत्य यां रां लां वाञ्च क्रोन्ततः । महाकालभैरवेति सर्व्वविघ्नान्नाशयेति च ॥ नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् । फट् स्वाहया समायुक्तो मन्त्रः सर्व्वार्थसाधकः ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाल¦ पु॰ कर्म॰।

१ अनवच्छिन्ने काले,

२ शिवे च
“महाकालेन च समम्” कालिकाध्यानम्। (माकाल)

३ लताभेदे रत्नमा॰।

४ भैरवभेदे च
“महाकालं यजेद्देव्यादक्षिणे धूम्रवर्णकम्” इति कालीतन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाल¦ m. (-लः)
1. A name or rather a form of S4IVA, in his character of the destroying deity, being then represented of a black colour, and of aspect more or less terrific.
2. A name of NANDI4, S4IVA'S porter and attendant.
3. The mango tree. f. (-ली)
1. The wife of the preceding deity, and a terrific form of DURGA
4.
2. A goddess pecu- liar to the Jainas.
3. One of the Vidya4-de4vis of the same sect. E. महा great, excessively, काल black, or time; in one capacity that of जगद्भक्षकः the world-eater, S4IVA or MAHA4KA4LA may be considered as a personification of time that destroys all things.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाल/ महा--काल m. a form of शिवin his character of destroyer (being then represented black and of terrific aspect) or a place sacred to that form of शिवMBh. Ka1v. etc.

महाकाल/ महा--काल m. N. of one of शिव's attendants MBh. Hariv. Katha1s. etc. (659366 -त्वn. Hariv. )

महाकाल/ महा--काल m. of विष्णुDhya1nabUp.

महाकाल/ महा--काल m. = विष्णु-रूपा-खण्ड-दण्डायमान-समय(?) L.

महाकाल/ महा--काल m. N. of a teacher Cat.

महाकाल/ महा--काल m. of a species of cucumber , Trichosanthes Palmata Ka1v.

महाकाल/ महा--काल m. the mango tree (?) W.

महाकाल/ महा--काल m. (with जैनs) one of the 9 treasures L.

महाकाल/ महा--काल m. N. of a mythical mountain Ka1ran2d2.

महाकाल/ महा--काल n. N. of a लिङ्गin उज्जयिनीKatha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of गुहावस, the अवतार् of the १७थ् dva1para. वा. २३. १७७.
(II)--a गणेश्वर; an attendant of शिव; with महाकालि engaged in the service of ललिता as one of her guardsmen; he is served by servants like कालमृत्यु; in charge of the first entrance to श्रीपुरम्; other शक्तिस् attach- ed to him are महासन्ध्य and महानिशा in the त्रिकोण and five शक्तिस् on the पञ्चकोण as also those on the षोडश पत्र and नाग पत्र; his seat is कालचक्र. Br. III. ४१. २६; M. १८३. ६४; १९२. 6; २६६. ४२; Br. III. ३२. २३; IV. ३०. ७५; ३२. 2, ४०; ३४. ८९.
(III)--sacred to महेश्वरी. M. १३. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahākāla  : m.: Name of a holy place sacred to Śiva.

One should reach there from Yayātipatana; the Koṭitīrtha is situated there 3. 80. 68.


_______________________________
*1st word in right half of page p408_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahākāla  : m.: Name of a holy place sacred to Śiva.

One should reach there from Yayātipatana; the Koṭitīrtha is situated there 3. 80. 68.


_______________________________
*1st word in right half of page p408_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महाकाल&oldid=446101" इत्यस्माद् प्रतिप्राप्तम्