महाकोशातकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकोशातकी, स्त्री, (महती चासौ कोशा- तकी चेति ।) हस्तिघोषा । इति राज- निर्घण्टः ॥ (अस्याः पर्य्यायो यथा, -- “महाकोशातकी प्रोक्ता हस्तिघोषा महा- फला । धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकोशातकी/ महा--कोशातकी f. a kind of gourd Bhpr.

"https://sa.wiktionary.org/w/index.php?title=महाकोशातकी&oldid=508637" इत्यस्माद् प्रतिप्राप्तम्