सामग्री पर जाएँ

महाग्रीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाग्रीवः, पुं, (महती दीर्घा ग्रीवा कन्धरा यस्य ।) उष्ट्रः । इति राजनिर्घण्टः ॥ (शिवः । यथा, महाभारते । १३ । १७ । ८६ । “महानासो महाकम्बुर्म्महाग्रीवः श्मशान- भाक् ॥” शिवानुचरभूतविशेषः । यथा, हरिवंशे भविष्य- पर्व्वणि । १४ । ३ । “कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः । पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ॥” देशविशेषः । यथा, मार्कण्डेये । ५८ । १७ । “व्याघ्रग्रीवा महाग्रीवा स्त्रीपुरा श्मश्रु- धारिणः ॥”) बृहद्ग्रीवायुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाग्रीव¦ पुंस्त्री॰ महान् ग्रीवाऽस्य।

१ उष्ट्रे राजनि॰ स्त्रियां ङीष्।

२ दीर्घग्रीवायुक्ते त्रि॰ स्त्रियां टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाग्रीव¦ m. (-वः) A camel. E. महा great, and ग्रीवा a neck.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाग्रीव/ महा--ग्रीव mfn. long-necked (said of शिव) MBh.

महाग्रीव/ महा--ग्रीव m. a camel L.

महाग्रीव/ महा--ग्रीव m. N. of one of शिव's attendants Hariv.

महाग्रीव/ महा--ग्रीव m. pl. N. of a people Var. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=महाग्रीव&oldid=334039" इत्यस्माद् प्रतिप्राप्तम्