महातेजस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महातेजः, [स्] क्ली, (महदतिशयं तेजोऽस्य ।) पारदः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महातेजस्¦ पु॰ महत् तेजोऽस्य।

१ पारदे राजनि॰।

२ अति-तेजस्विनि त्रि॰।

३ कार्त्तिकेये हला॰।

४ वह्नौ पु॰ शब्दच॰।

५ चित्रकवृक्षे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महातेजस्¦ mfn. (-जाः-जाः-जः)
1. Very bright.
2. Very energetic or vigor- ous. m. (-जाः)
1. A name of KA4RTIKE4YA.
2. AGNI, the deity of fire.
3. A hero, a demi-god. n. (-क्ष्णं) Quicksilver. E. महा great, and तेजस् light or glory, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महातेजस्/ महा--तेजस् mfn. of great splendour , full of fire , of -grgreat majesty (said of gods and men) Mn. MBh. R.

महातेजस्/ महा--तेजस् m. a hero , demigod W.

महातेजस्/ महा--तेजस् m. fire L.

महातेजस्/ महा--तेजस् m. N. of स्कन्दL.

महातेजस्/ महा--तेजस् m. of सु-ब्रह्मण्यL.

महातेजस्/ महा--तेजस् m. of a warrior Cat.

महातेजस्/ महा--तेजस् m. of a king of the गरुडs Buddh.

महातेजस्/ महा--तेजस् n. quicksilver L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHĀTEJAS : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Verse 70).


_______________________________
*6th word in right half of page 464 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महातेजस्&oldid=434902" इत्यस्माद् प्रतिप्राप्तम्