महात्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महात्मन्¦ न॰ महान् आत्मा स्वभाव आशयो वा यस्य। महाशये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महात्मन्¦ mfn. (-त्मा-त्मा-त्म) Liberal, lofty-minded, magnanimous. E. महा great, आत्मन् self, soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महात्मन्/ महा mfn. ( हा-त्)" high-souled " , magnanimous , having a -grgreat or noble nature , high-minded , noble Mn. MBh. R. etc.

महात्मन्/ महा mfn. highly gifted , exceedingly wise Pan5cat.

महात्मन्/ महा mfn. eminent , mighty , powerful , distinguished MBh. R. Pan5cat. Sus3r.

महात्मन्/ महा m. the Supreme Spirit , -grgreat soul of the universe MaitrUp. Mn.

महात्मन्/ महा m. the -grgreat principle i.e. Intellect BhP.

महात्मन्/ महा m. ( scil. गण) , N. of a class of deceased ancestors Ma1rkP.

महात्मन्/ महा m. of a son of धी-मत्VP.

"https://sa.wiktionary.org/w/index.php?title=महात्मन्&oldid=503443" इत्यस्माद् प्रतिप्राप्तम्