महादण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महादण्डः, पुं, (महान् दण्डस्ताडनसाधनमस्य ।) यमदूतप्रभेदः । इति बृहद्धर्म्मपुराणे ५६ अध्यायः ॥ (महान् दण्डः ।) बृहद्दण्डश्च ॥ (यथा, महाभारते । ५ । १९४ । ३७ । “यस्माज्जानन् स मन्दात्मा मामसौ नोपसर्पति । तस्मात्तस्मै महादण्डो धार्य्यः स्यादिति मे मतिः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महादण्ड/ महा--दण्ड m. a long staff

महादण्ड/ महा--दण्ड m. ( accord. to Sch. )a long arm Prab.

महादण्ड/ महा--दण्ड m. severe punishment MBh.

महादण्ड/ महा--दण्ड mfn. carrying a -llong -ststaff

महादण्ड/ महा--दण्ड mfn. N. of a servant or officer of यमL.

"https://sa.wiktionary.org/w/index.php?title=महादण्ड&oldid=334758" इत्यस्माद् प्रतिप्राप्तम्