सामग्री पर जाएँ

महाधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधनम्, क्ली, (महत् अनेकं धनं मूल्यत्वेनास्य ।) बहुमूल्यवस्त्रम् । इत्यमरः । २ । ६ । ११३ ॥ सुवर्णम् । सिह्लकम् । इति मेदिनी । ने, २०१ ॥ चारुवस्त्रम् । इति हेमचन्द्रः ॥ कृषिः । इति शब्दरत्नावली ॥ (महदनेकं धनमस्मात् । संग्रामः । इति निघणुः । २ । १७ ॥ यथा, ऋग्वेदे । ८ । ६४ । १२ । “मा नो अस्मिन्महाधने परावर्गभारभृद् यथा ॥” “महाधने संग्रामे ।” इति तद्भाष्ये सायनः ॥ महच्च तद्धनच्चेति । प्रभूतधनम् । यथा, ऋग्- वेदे । १ । ७ । ५ । “इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥” “महाधने प्रभूतधननिमित्तम् ।” इति तद्भाष्ये सायनः ॥ बहुमूल्ये, त्रि । यथा, किरातार्ज्जु- नीये । १ । ३८ । “पुराधिरूढं शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य संस्थलीं जहासि निद्रामशिवः शिवारुतैः ॥”) अतिशयधनयुक्ते, च त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन नपुं।

बहुमूल्यवस्तु

समानार्थक:महाधन

2।6।113।1।4

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्. क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन¦ न॰ महत् मूल्यरूपं धनमस्य।

१ बहुमूल्ये अमरः।

२ सुवर्णे

३ सिह्लके च मेदि॰।

४ मनोज्ञवस्त्रे हेमच॰[Page4742-a+ 38]

५ कृषौ पु॰ शब्दरत्नावली।

६ अतिशयधनयुते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन¦ mfn. (-नः-ना-नं)
1. Rich, opulent.
2. Costly, precious, valuable. n. (-नं)
1. Any thing costly or precious.
2. Gold.
3. Incense.
4. Costly raiment.
5. Agriculture. E. महा great, धन wealth or price.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन/ महा--धन n. great spoil or booty (taken in battle) RV.

महाधन/ महा--धन n. a -grgreat contest , -grgreat battle ib. Naigh.

महाधन/ महा--धन n. great wealth or riches Var. Katha1s.

महाधन/ महा--धन n. agriculture L.

महाधन/ महा--धन mf( आ)n. costing much money , very costly or precious or valuable MBh. Hariv. R. Ca1n2.

महाधन/ महा--धन mf( आ)n. having much money , rich , wealthy R. Pan5cat. Hit. etc.

महाधन/ महा--धन m. N. of a merchant Katha1s. Vet.

महाधन/ महा--धन n. anything costly or precious W.

महाधन/ महा--धन n. gold L.

महाधन/ महा--धन n. incense L.

महाधन/ महा--धन n. costly raiment L.

"https://sa.wiktionary.org/w/index.php?title=महाधन&oldid=335179" इत्यस्माद् प्रतिप्राप्तम्