सामग्री पर जाएँ

महानील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानीलः, पुं, (महान् नीलः नीलवर्णः ।) भृङ्ग- राजः । नागविशेषः । मणिविशेषः । इति मेदिनी । ले, १६१ ॥ (यथा, शिशुपालवधे । १ । १६ । “महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे ॥” “सिंहलस्याकराद्भूता महानीलास्तु ते स्मृताः ॥ इति भगवानगस्त्यः ॥” इति तट्टीकायां मल्लि- नाथः ॥) तस्य लक्षणं यथा, -- “यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः । नीलतां तनुयात् सर्व्वं महानीलः स उच्यते ॥” इति गारुडे ७२ अध्यायः ॥ (गुग्गुलुजातिभेदः । तद्यथा, -- “महिषाक्षो महानीलः कुमुदः पद्म इत्यपि । हिरण्यः पञ्चमो ज्ञेयो गुग्गु लोः पञ्च जातयः ॥ महानीलस्तु विज्ञेयः स्वनामसमलक्षणः । महिषाक्षो महानीलो गजेन्द्रानां हितावुभौ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ सुमेरोर्दक्षिणपार्श्वस्थपर्व्वतविशेषः । यथा, मार्क- ण्डेये । ५५ । ४ । “शीतार्त्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् । मणिशैलोऽथ वृषवान् महानीलो भवाचलः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानील¦ पु॰ कर्म॰।

१ भृङ्गराजे

२ मणिभेदे
“यत्तु वंर्णस्यभूयस्त्वात् क्षीरे शतगुणे स्थितः। नीलतां तनुयात् सर्वंमहानीलः स उच्यतै” गरुडपु॰

७२

६ अ॰ दनागभेदेमेदि॰

४ महाजम्ब्वाञ्च राजनि॰

५ तन्त्रभेदे न॰।

६ नीला-पराजितायां स्त्री राजनि॰ गौरां॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानील¦ m. (-लः)
1. The emerald.
2. One of the Na4gas.
3. A plant, (Verbesina scandens, Rox.) E. महा great, and नील blue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानील/ महा--नील mfn. dark blue , deep black MBh. Bhartr2.

महानील/ महा--नील m. a sapphire Ka1v. Var. etc.

महानील/ महा--नील m. a kind of bdellium Bhpr.

महानील/ महा--नील m. Verbesina Scandens L.

महानील/ महा--नील m. N. of a नागHariv. VP.

महानील/ महा--नील m. of a mountain Ma1rkP.

महानील/ महा--नील m. = बृहन्-नीलीL.

महानील/ महा--नील n. a lotion or ointment for the eyes Car.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a काद्रवेय Na1ga. Br. III. 7. ३४; M. 6. ३९; वा. ६९. ७१.
(II)--(Mt.) a Parvata to the east of Aru- णोद; फलकम्:F1:  वा. ३६. १९.फलकम्:/F contains fifteen cities of the Kinnaras. फलकम्:F2:  Ib. ३९. ३२; ४२. ६८.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=महानील&oldid=434931" इत्यस्माद् प्रतिप्राप्तम्