महान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महान्, [त्] त्रि, (मह्यते पूज्यते वेति । मह + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिः । निपात्यते ।) बृहन् । इत्यमरः । ३ । १ । ६० ॥ (यथा, मनौ । ८ । २९६ । “प्राणभृत्सु महत्स्वर्द्धं गोगजोष्ट्रहयादिषु ॥”) अस्य पर्य्यायः महच्छब्दे द्रष्टव्यः ॥

महान्, पुं, (मह्यते सेव्यते आश्रीयते गमना- येति । मह् + अतिः ।) उष्ट्रः । इति राज- निर्घण्टः ॥ दुर्गा । यथा, -- “महान् व्याप्य स्थिता सर्व्वं महा वा प्रकृति- र्म्मता । स्मृतिः संस्मरणाद्देवी नियती च नियामता ॥” इति देवीपुराणे ४५ अध्यायः ॥ महत्तत्त्वम् । यथा -- “सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते । महानिति यतः ख्यातिर्लोकानां जायते सदा ॥” इति मात्स्ये ३ अध्यायः ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ४२ । “अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥”) महच्छब्दप्रयोगनिषेधो यथा, -- “शङ्खे तैले तथा मांसे वैद्ये ज्यौतिषिके द्बिजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥” इति भट्टिप्रथमसर्गीयचतुर्थश्लोकटीकायां भरतः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of धीमान्. Br. II. १४. ६९; वा. ३३. ५९.
(II)--one of the twenty अमिताभ gods. Br. IV. 1. १७; वा. १००. १६.
(III)--a son of शतरूपा. M. 4. २५.
(IV)--manas (mind); came out of प्रकृति (सूक्ष्म s4ari1ram); out of this mahas came other things; मति or wisdom is ब्रह्मा; buddhi is भू; ख्याति is ईश्वर; प्रज्ञ citti; स्मृति, samvid; ety of; its two वृत्तिस् sankalpa and अध्यवसाय; फलकम्:F1:  वा. 4. २४-30, ४६; १०२. २९-21.फलकम्:/F attains विरार during Pralaya; फलकम्:F2:  Ib. १०२. 6 and १२.फलकम्:/F a प्र- धान तत्व। फलकम्:F3:  Vi. I. 2. ३४-6, ५४.फलकम्:/F [page२-654+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHĀN I : A King of the Pūru dynasty. He was the son of Matināra. (M.B. Ādi Parva, Chapter 94, Verse 14).


_______________________________
*2nd word in left half of page 463 (+offset) in original book.

MAHĀN II : The son of the Agni Bharata, who was a Prajāpati. Mahābhārata, Vana Parva Chapter 219, Verse 8 states that he was a much revered person.


_______________________________
*1st word in right half of page 463 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महान्&oldid=503448" इत्यस्माद् प्रतिप्राप्तम्