महापद्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापद्मः, पुं, (महत् पद्मं तावृशं चिह्नं शिरसि यस्य ।) अष्टनागान्तर्गतनागभेदः । तत्पर्य्यायः । अतिशुक्लः २ दशबिन्दुकमस्तकः ३ । इति हेमचन्द्रः । ४ । ३७५ ॥ (यथा, हरि- वंशे । ३ । ११२ । “ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥” दर्व्वीकरान्तर्गतसर्पविशेषः । तद् यथा । “कृष्ण- सर्पो महाकृष्णः कृष्णोदरः श्वेतकपोतो महा- कोपोतो बलाहको महासर्पः शङ्खपालो लोहि- ताक्षो गवेधुकः परिसर्पः खण्डफणः ककुदः पद्मो महापद्मो दर्भपुब्पो दधिमुखः पुण्डरीको भ्रुकुटीमुखो विष्किरः पुष्पाभिकर्णो गिरि- सर्प ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द्द आशीविष इति ॥” इति सुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥) कुवेरस्य नवनिध्यन्तर्गतनिधि- विशेषः । इति जटाधरः ॥ (यथा, मार्कण्डेये । ६४ । १५ । “यस्या वत्से ! प्रभावेण विद्यायास्तां गृहाण मे । पद्मिनी नाम विद्येयं महापद्माभिपूजिता ॥” पुरभेदः । यथा, महाभारते । १२ । ३५३ । १ । “आसीत् किल नरश्रेष्ठ ! महापद्मे पुरोत्तमे । गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥” दैत्यभेदः । यथा, हरिवंशे । २३२ । ३ । “महापद्मो निकुम्भश्च पूर्णकुम्भश्च वीर्य्यवान् ॥” हस्तिभेदः । यथा, महाभारते । ६ । ६१ । ५१ । “तस्य चान्येऽपि दिङ्मागा बभुवुरनुयायिनः । अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः ॥”) क्ली, लक्षकोटिसंख्या ॥ इति लीलावती ॥ (यथा, महाभारते । २ । ६१ । ३ । “अयुतं प्रयुतं चैव पद्मं खर्व्वमथार्व्वुदम् । शङ्खञ्चैव महापद्मं निखर्व्वं कोटिरेव च ॥”) शुक्लपद्मम् । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापद्म पुं।

विशेषनिधिः

समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व

1।1।71।3।1

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापद्म¦ पु॰ कर्म॰।

१ अष्टनागमध्ये नागभेदे हेमच॰

२ कुवेरस्यनिविभेदे जटा॰
“अर्बुदमब्जं खर्वनिखर्वमहापद्मेति” लीलावत्युक्तायाम्

३ अयुतकोटिसंख्यायां

४ तत्संख्यान्वितेन॰

५ नृपभेदे महानन्दिसुते च

६ शुक्लपद्मे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापद्म¦ m. (-द्मः)
1. One of the principal Na4gas or serpents of Pa4ta4la.
2. One of KUVE4RA'S Nidhis or treasures.
3. A large number, one hundred thousand millions.
4. A Kinnara or attendant on KUVE4- RA. n. (-द्मं) The large white lotus. E. महा great, and पद्म a lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापद्म/ महा--पद्म m. ( L. )or n. a partic. high number MBh. R. Li1l.

महापद्म/ महा--पद्म m. N. of one of the 9 treasures of कुबेरCat. L.

महापद्म/ महा--पद्म m. (with जैनs) N. of a partic. treasure inhabited by a नागL.

महापद्म/ महा--पद्म m. of one of the 8 -ttreasure connected with the पद्मिनीmagical art Ma1rkP.

महापद्म/ महा--पद्म m. of a hell DivyA7v. (one of the 8 cold hells Dharmas. 122 )

महापद्म/ महा--पद्म m. a kind of serpent Sus3r.

महापद्म/ महा--पद्म m. N. of a नागdwelling in the महा-पद्मtreasure mentioned above Hariv. VP. etc.

महापद्म/ महा--पद्म m. of the southernmost of the elephants that support the earth MBh. R. ( IW. 432 )

महापद्म/ महा--पद्म m. of नन्दPur.

महापद्म/ महा--पद्म m. of a son of -N नन्दBuddh.

महापद्म/ महा--पद्म m. of a दानवHariv.

महापद्म/ महा--पद्म m. a किं-नरor attendant on कुबेरMW.

महापद्म/ महा--पद्म m. a species of esculent root L.

महापद्म/ महा--पद्म n. a white lotus flower L.

महापद्म/ महा--पद्म n. the figure of a -whwhite -llotus -flflower Katha1s. Ma1rkP. Ra1matUp.

महापद्म/ महा--पद्म n. a partic. compound of oil Car.

महापद्म/ महा--पद्म n. N. of a city on the right bank of the Ganges MBh.

महापद्म/ महा--पद्म m. or n. (?) N. of a काव्य

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a काद्रवेय Na1ga; फलकम्:F1:  Br. III. 7. ३३; M. 6. ४०; वा. ६९. ७०. Vi. I. २१. २१.फलकम्:/F with the Hemanta sun; फलकम्:F2:  Br. II. २३. १७; M. १२६. १८; वा. ५२. १७; Vi. II. १०. १३.फलकम्:/F in the वैडूर्यशाला; फलकम्:F3:  Br. IV. २०. ५४; ३३. ३६.फलकम्:/F shaken by हिरण्य- कशिपु. फलकम्:F4:  M. १६३. ५६.फलकम्:/F
(II)--an elephant. Br. III. 7. ३४६.
(III)--the son of महानन्दि by a शूद्र woman; he was the universal emperor and brought the earth under his umbrella; ruled for ८८ (२८ वि। प्।) years; from him all kings became unrighteous; he was a scourge of the क्षत्रियस्, and just like परशुराम rooted out their families; he had eight sons, सुमाल्य (सुमाती वि। प्।, Sukalpa म्। प्।) and others, all of whom ruled altogether for १०० (१२ म्। प्।) years; then a Brahmana कौटल्य म्। प्।) brought about their fall; फलकम्:F1:  भा. XII. 1. 9-१२; Br. III. ७४. १३९-42, २२८; M. २७२. १८-22; वा. ९९. ३२६-31; Vi. IV. २४. २०-3 and २६.फलकम्:/F from परीक्षित् to महापद्म is १०५० years; from महापद्म to Puloma Andhra is ८३६ years. फलकम्:F2:  M. २७३. ३६-37.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahāpadma  : m.: A mythical elephant.

One of the great elephants (mahānāgas), the diṅnāgas, created by Ghaṭotkaca with his māyā; Rākṣasas mounted them and followed Ghaṭotkaca on his Airāvata (also created by māyā) when he attacked Bhagadatta on his elephant; they all were of huge shape, with rut flowing from temples, very strong and endowed with lustre; they had four tusks 6. 60. 51, 50, 52, 54; excellent elephants born in the kula of Mahāpadma were killed by Sātyaki in the war 7. 97. 24, 26.


_______________________________
*4th word in left half of page p45_mci (+offset) in original book.

Mahāpadma  : nt.: Name of a city.

Situated on the southern bank of Gaṅgā (gaṅgāyā dakṣiṇe tīre); described as excellent city (purottama); a certain pious Brāhmaṇa, deliberating on the nature of Dharma, lived there 12. 341. 1, 6-7.


_______________________________
*1st word in left half of page p552_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahāpadma  : m.: A mythical elephant.

One of the great elephants (mahānāgas), the diṅnāgas, created by Ghaṭotkaca with his māyā; Rākṣasas mounted them and followed Ghaṭotkaca on his Airāvata (also created by māyā) when he attacked Bhagadatta on his elephant; they all were of huge shape, with rut flowing from temples, very strong and endowed with lustre; they had four tusks 6. 60. 51, 50, 52, 54; excellent elephants born in the kula of Mahāpadma were killed by Sātyaki in the war 7. 97. 24, 26.


_______________________________
*4th word in left half of page p45_mci (+offset) in original book.

Mahāpadma  : nt.: Name of a city.

Situated on the southern bank of Gaṅgā (gaṅgāyā dakṣiṇe tīre); described as excellent city (purottama); a certain pious Brāhmaṇa, deliberating on the nature of Dharma, lived there 12. 341. 1, 6-7.


_______________________________
*1st word in left half of page p552_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महापद्म&oldid=446116" इत्यस्माद् प्रतिप्राप्तम्