महापुरुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापुरुषः, पुं, (महांश्चासौ पुरुषश्च ति ।) श्रेष्ठनरः । (यथा, श्रीमद्भागवते । ६ । १२ । २० । “भवानतार्षीन्मायां वै वेष्णवीं जनमोहिनीम् । यद्विहायासुरं भावं महापुरुषतां गतः ॥”) नारायणः । यथा, -- “ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरुष ! ते चरणारविन्दम् ॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्म्मिष्ठ आर्य्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधाव- वन्दे महापुरुष ! ते चरणारविन्दम् ॥” इत्याह्निकतत्त्वधृतश्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापुरुष¦ पु॰ कर्म॰।

१ श्रेष्ठे नरे

२ नारायणे च।
“वन्देमहापुरुष! ते चरणारविन्दमि” ति भागवतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापुरुष¦ m. (-षः) A great man. E. महा and पुरुष a man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महापुरुष/ महा--पुरुष m. a -grgreat or eminent man(660047 -ताf. the state of being one) Hit. Mcar. Buddh. etc.

महापुरुष/ महा--पुरुष m. a -grgreat saint or sage or ascetic MW.

महापुरुष/ महा--पुरुष m. the -grgreat Soul , the Supreme Spirit (identified with the year AitA1r. ; also as N. of विष्णु) Gaut. MBh. R. etc.

महापुरुष/ महा--पुरुष m. N. of गौतमबुद्धMWB. 23

"https://sa.wiktionary.org/w/index.php?title=महापुरुष&oldid=336071" इत्यस्माद् प्रतिप्राप्तम्