महाप्राण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाप्राणः, पुं, (महान्तो दीर्घकालस्थायिनः प्राणा यस्य सः ।) द्रोणकाकः । इति राज- निर्घण्टः ॥ वर्णविशेषः । स च । ख घ छ झ ठ ढ थ ध फ भ श ष स ह रूपः । यथा, -- “वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ य र ल वाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः ।” इति सिद्धान्तकौमुदी ॥ (महावले, त्रि । यथा, श्रीमद्भागवते । ६ । ११ । ६ । “एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाप्राण¦ पुंस्त्री॰ महान् बहुकालस्थायित्वात् श्रेष्ठः प्राणोयस्यं।

१ द्रोणकाके राजान॰ स्त्रियां ङीष् कर्म॰।

२ व-र्णोच्चारणस्य वाह्यप्रयत्रभेदे स च वर्ग्यद्वितीयचतुर्थवर्णानांशषसहानामुच्चारणप्रयत्नः तेषामुच्चारणे हि प्राणवायोर्भूयान् प्रयास इति तेषामपि महाप्राणत्वगुपचारात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाप्राण¦ m. (-णः)
1. A raven.
2. The aspirate utterance of the aspirated letters.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाप्राण/ महा--प्रा m. the hard breathing or aspirate (heard in the utterance of certain letters) Pa1n2. 1-1 , 9 Sch.

महाप्राण/ महा--प्रा m. the aspirated letters themselves A.

महाप्राण/ महा--प्रा m. -grgreat spirit or power(See. सु-महा-प्)

महाप्राण/ महा--प्रा mfn. pronounced with the hard breathing or aspirate Pa1n2. 8-4 , 62 Sch.

महाप्राण/ महा--प्रा mfn. of -grgreat bodily strength or endurance Ka1d.

महाप्राण/ महा--प्रा mfn. " making a harsh breathing or cry " , a raven L. (See. अल्प-प्, माहाप्).

"https://sa.wiktionary.org/w/index.php?title=महाप्राण&oldid=336396" इत्यस्माद् प्रतिप्राप्तम्