महाबोधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाबोधिः, पुं, (बुध्यते सर्व्वं जानातीति । बुध् + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् । ततो महांश्चासौ बोधिश्चेति ।) बुद्धः । इति हेमचन्द्रः । २ । १४६ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाबोधि¦ m. (-धिः) A Budd'ha, a deified teacher of the Baudd'has. E. महा great and बोधि a teacher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाबोधि/ महा--बोधि m. or f. the -grgreat intelligence of a बुद्धBuddh.

महाबोधि/ महा--बोधि m. a बुद्धL.

महाबोधि/ महा--बोधि m. a partic. incarnation of -BBuddha Ja1takam.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तीर्थ sacred to the पिट्र्स्. M. २२. ३३.

"https://sa.wiktionary.org/w/index.php?title=महाबोधि&oldid=434957" इत्यस्माद् प्रतिप्राप्तम्