महाब्राह्मण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाब्राह्मणः, पुं, (महानतिशयनिन्दितः ब्राह्मणः । “वैद्ये ज्योतिषिके द्विजे ।” इति निषेधवचन- स्मरणादेवास्य तथात्वम् ।) निन्दितब्राह्मणः । इति पाणिनिव्याकरणम् ॥ अस्मिन् देशे अयं अग्रदानित्वेन प्रसिद्धः ॥ (यथा, मृच्छकटिके १ अङ्के । “विटः । महाब्राह्मण ! मर्षय मर्षय ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाब्राह्मण¦ m. (-णः)
1. A priest who officiates at funeral ceremonies.
2. An eminent Bra4hmana. E. महा great, and ब्राह्मण a Bra4hmana.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाब्राह्मण/ महा--ब्राह्मण m. a -grgreat Brahman S3Br. S3ak.

महाब्राह्मण/ महा--ब्राह्मण m. a -grgreat -BBrahman (in ironical sense) Mr2icch. Ratna7v. (= णिन्दित-ब्रह्मन्L. )

महाब्राह्मण/ महा--ब्राह्मण m. a priest who officiates at a श्राद्धor solemn ceremony in honour of deceased ancestors W.

महाब्राह्मण/ महा--ब्राह्मण n. " great ब्राह्मण" , N. of the ताण्ड्य-Br ब्राह्मण

"https://sa.wiktionary.org/w/index.php?title=महाब्राह्मण&oldid=336617" इत्यस्माद् प्रतिप्राप्तम्