महामात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामात्रः, पुं, (महती मात्रा मर्य्यादापरिमाणं यस्य ।) प्रधानः । इत्यमरः । २ । ८ । ५ ॥ सेना- पत्यादिषु महती मात्रा धनं परिच्छदो वा येषां ते तथा । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ३६ । १८ । “तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः । शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥” समृद्धः । (यथा, महाभारते । २ । ३१ । ६० । “राज्ञे भोजकटस्थाय महामात्राय धीमते ॥”) अमात्यः । (यथा, कामन्दकीये । ९ । ६९ । “दूषिते हि महामात्रे रिपुरुग्रोऽपि धीमता । स्वपक्षे यस्य विश्वास इत्थंभूतश्च निष्क्रियः ॥”) हस्तिपकाधिपः । इति मेदिनी । रे, १९० । (यथा च कथासरित्सागरे । १३ । १० । “इहत्यश्च महामात्रो द्बिरदेङ्गितवित्तदा । मद्येन क्षीबतां नेयो नैतञ्चेतयते यथा ॥” महादेवः । यथा, महाभारते । १३ । १७ । ८५ । “महामूर्द्धा महामात्रो महानेत्रो निशा- लयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामात्र पुं।

प्रधानोद्योगस्थाः

समानार्थक:महामात्र,प्रधान

2।8।5।1।1

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः। द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ॥

स्वामी : मन्त्री

 : मन्त्री, धर्माध्यक्षः, न्यायाधीशः, अधिकारी, सुवर्णाधिकृतः, रूप्याधिकृतः, अन्तःपुराधिकृतः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामात्र¦ पु॰
“मन्त्रे कर्मणि भूषायाम् वित्ते माने परि-च्छदे मात्रा च महती येषां महामात्रास्तु ते स्मृताः” इत्युक्ते प्रधानामात्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामात्र¦ m. (-त्रः)
1. A king's minister or associate, any high officer in a kingdom: as a counsellor, a general, &c.
2. An elephant-driver, a Ma4hut.
3. Superintendent of the elephants.
4. A man of wealth and consequence. f. (-त्री)
1. The wife of a spiritual preceptor.
2. The wife of an officer of state, &c. E. महा great, मात्र wealth or retinue, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामात्र/ महा--मात्र mfn. great in measure , -grgreat , the greatest , best , most excellent of( comp. ) MBh. R.

महामात्र/ महा--मात्र m. a man of high rank , high official , prime minister ib. etc.

महामात्र/ महा--मात्र m. an elephant-driver or keeper Mn. MBh. Hariv. etc.

महामात्र/ महा--मात्र m. a superintendent of elephants W.

महामात्र/ महा--मात्र m. the wife of a prime minister or high official , great lady W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Kamsa addressed the हस्तिप thus; फलकम्:F1: भा. X. ३६. २४ [1-4] and २५;फलकम्:/F there was more than one महामात्र in charge of the elephant, कुवलयापीड; all of them were killed by कृष्ण. फलकम्:F2: Ib. X. ४३. १२ and १४; Br. III. ३८. २४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=महामात्र&oldid=434980" इत्यस्माद् प्रतिप्राप्तम्