महामारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामारी, स्त्री, (महतः दुर्द्दान्तान् दानवादीन् मारयति इति । मृङ् + णिच् + अण् । ङीप् ।) महाकाली । यथा, -- “व्याप्तं तयैतत् सकलं ब्रह्माण्डं मनुजेश्वर ! । महाकाल्या महाकाले महामारीस्वरूपया ॥ सैव काले महामारी सैव सृष्टिर्भवत्यजा । स्थितिं करोति भूतानां सैव काले सनातनी ॥” इति मार्कण्डेयपुराणम् ॥ (म्रियन्त प्राणिनो यस्या इति । मृङ् + घञ् । ङीष् । महती मारी ।) अतिशयमरकश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामारी¦ f. (-री)
1. A name of DURGA
4.
2. Cholera. E. महा great, मारी destroyer. [Page558-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामारी/ महा--मारी f. " -grgreat destroying goddess " , a form of दुर्गाand a spell called from her Pur.

महामारी/ महा--मारी f. a pestilence causing great mortality , the cholera MW. (See. मारी).

"https://sa.wiktionary.org/w/index.php?title=महामारी&oldid=337501" इत्यस्माद् प्रतिप्राप्तम्