महामुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामुनिः, पुं, (महांश्चासौ मुनिश्चेति ।) अगस्त्यः । बुद्धः । इति शब्दरत्नावली ॥ कृपा- चार्य्यः । कालः । इत्यजयपालः ॥ व्यासः । (श्रीनारायणः ।) यथा, श्रीभागवते । १ । १ । २ । “धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्- सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्- मूलनम् । श्रीमद्भागवते महामुनिकृते किंवापरैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्- क्षणात् ॥ (महामुनिः श्रीनारायणः । इति तट्टीकायां श्रीधरः ।) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥

महामुनि, क्ली, (महान् मुनिरिवेति । सर्व्वोप- कारित्वात्तथात्वम् । अभिधानात् क्लीवत्वम् ।) औषधम् । इति शब्दरत्नावली ॥ धन्याकम् । इति जटाधरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामुनि¦ m. (-निः)
1. A name of AGASTYA.
2. A name of Baudd'ha or more properly, of any one of the sacred persons called by that name.
3. The epithet of a warlike saint, celebrated in the Maha4- bha4rata.
4. Time.
5. A name of VYA4SA. n. (-नि)
1. Coriander.
2. Any medicinal drug. E. महा great, and मुनि saint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महामुनि/ महा--मुनि m. a -grgreat मुनिor sage , ( esp. ) N. of a बुद्धor जिनMBh. R. BhP. etc.

महामुनि/ महा--मुनि m. Zanthoxylon Hastile L.

महामुनि/ महा--मुनि m. N. of व्यासW.

महामुनि/ महा--मुनि m. of अगस्त्यL.

महामुनि/ महा--मुनि m. of a ऋषिin the 5th मन्व्-अन्तरVP.

महामुनि/ महा--मुनि n. the seed of Zanthoxylon -HHastile L.

महामुनि/ महा--मुनि n. Elaeocarpus Ganitrus L.

महामुनि/ महा--मुनि n. any medicinal herb L.

"https://sa.wiktionary.org/w/index.php?title=महामुनि&oldid=337575" इत्यस्माद् प्रतिप्राप्तम्