सामग्री पर जाएँ

महाम्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाम्लम्, क्ली, (महत् अम्लं अम्लरसयुक्तम् । यद्वा, महान् अम्लः अम्लरसो यस्मिन् ।) तिन्तिडी- कम् । इति जटाधरः ॥ (अत्यम्लरसविशिष्टे, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाम्ल¦ न॰ कर्म॰।

१ अत्यम्ले

२ तिन्तिडीफले च जटा॰।

३ तद्वृक्षे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाम्ल¦ mfn. (-म्लः-म्ला-म्लं) Very acid. n. (-म्लं) Acid seasoning. E. महा much, very, and अम्ल sour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाम्ल/ महा mfn. ( हा-म्)very acid or sour W.

महाम्ल/ महा n. the fruit of the Indian tamarind L.

महाम्ल/ महा n. acid seasoning W.

"https://sa.wiktionary.org/w/index.php?title=महाम्ल&oldid=337791" इत्यस्माद् प्रतिप्राप्तम्