महारथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारथः, पुं, (रमन्ते लोका यस्मिन्निति । रम + “हनिकुषिनीरमिकाशिभ्यःक्थन् ।” उणा० २ । २ । इति क्थन् । महांश्चासौ रथश्चेति ।) शिवः । इति महाभारते तस्य सहस्रनाम- स्तोत्रम् । १३ । १७ । १२१ ॥ (महान् रथोऽस्य ।) अयुतधन्विभिः सहास्त्रशस्त्रनिपुणयोद्धा । यथा, “एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । अस्त्रशस्त्रप्रवीणश्च महारथ इति स्मृतः ॥” इति भगवद्गीताटीकायां श्रीधरस्वामी ॥ (महान् रथः ।) बृहद्रथश्च । (यथा, महा- भारते । ३ । ४२ । १७ । “नातप्ततपसा साध्य एष दिव्यो महारथः ॥” राजविशेषः । यथा, मार्कण्डेये । ११८ । २६ । “महारथस्य वाशिष्ठः पुरोधाभून्महीभृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारथ¦ पु॰
“एकादश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः” इत्युक्ते योधभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारथ¦ m. (-थः)
1. Wish, desire.
2. A large car.
3. A warrior fighting in a car, or any leader or warrior of note. It is thus defined in Va4chaspatya:--“एको दशसहस्राणि योधयेद् यस्तु धन्विनाम् | शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः ||” E. महा great, and रथ a car.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारथ/ महा--रथ m. a -grgreat chariot MBh. R.

महारथ/ महा--रथ m. a -grgreat warrior (not a बहु-व्रीहिcomp. , as shown by the accent ; See. रथ, " a warrior ") VS. TS. MBh. etc.

महारथ/ महा--रथ m. N. of a राक्षसR.

महारथ/ महा--रथ m. of a son of विश्वा-मित्रR.

महारथ/ महा--रथ m. of a king Ma1rkP. Buddh.

महारथ/ महा--रथ m. of a minister Ra1jat.

महारथ/ महा--रथ m. desire , longing L. (See. मनो-रथ)

महारथ/ महा--रथ mfn. possessing -grgreat chariots Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a title earned by the five sons of कार्त- वीर्यार्जुन; फलकम्:F1: Br. III. ६९. ४९; वा. ९२. ७०.फलकम्:/F an epithet of a राक्षस in the army of भण्ड. फलकम्:F2: Br. IV. २९. २१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=महारथ&oldid=434998" इत्यस्माद् प्रतिप्राप्तम्