महारस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारसम्, क्ली, (महान् अधिको रसोऽस्य । रुचि- प्रदत्वात् तथात्वम् ।) काञ्जिकम् । इति जटा- धरः ॥ (गुणादयोऽस्य काञ्जिकशब्दे द्रष्टव्याः । महारसविशेष्टे, त्रि । यथा, महाभारते । ३ । १११ । १४ । “तान्यृष्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि ॥”)

महारसः, पुं, (महानतिमिष्टो रसोऽस्य ।) खर्ज्जूरः । कोषकारः । कशेरु । इति मेदिनी । से, ५९ ॥ इक्षुः । इति जटाधरः ॥ (अस्यपर्य्यायो यथा, -- “महारसोऽसिपत्रः स्यान्मृत्युपुष्पो मधुतृणः । इक्षुर्वंशककाण्डारभीरुपौण्ड्रादिभेदवान् ॥” इति वैद्यकरत्नमालायाम् ॥ (महान् रसः धातुद्रवः ।) पारदः । इति राज- निर्घण्टः ॥ (यथास्य पर्य्यायः । “पारदो रसधातुश्च रसेन्द्रश्च महारसः । चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारस¦ पु॰

६ व॰।

१ खर्जूरे

२ कशेरुणि

३ कोषकार मेदि॰

४ इक्षौ पु॰ काञ्जिके न॰ जटा॰। कर्म॰

५ पारदे पु॰ राजनि॰।
“दरदः पारदं शस्यो वैक्रान्तं कान्तमभ्रकम्। माक्षिकंविमलश्चेति स्युरेतेऽष्टौ महारसाः” राजनि॰ उक्तेषु

४ दरदादिषु पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारस¦ m. (-सः)
1. The date tree, (Phœnix sylvestris.)
2. A species of club rush, (Scirpus kysoor.)
3. Any precious mineral.
4. Quick- silver. n. (-रं) Gruel made from the fermentation of rice-water. E. महा great, रस juice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महारस/ महा--रस m. " precious mineral " (N. of 8 metals or minerals used in -medmedicine) Cat. L.

महारस/ महा--रस m. quicksilver L.

महारस/ महा--रस m. flavour R.

महारस/ महा--रस mfn. having much -flflavour , very savoury MBh.

महारस/ महा--रस m. a sugar-cane L.

महारस/ महा--रस m. Phoenix Sylvestris L.

महारस/ महा--रस m. Scirpus Kysoor L.

महारस/ महा--रस n. sour rice-water L.

"https://sa.wiktionary.org/w/index.php?title=महारस&oldid=338105" इत्यस्माद् प्रतिप्राप्तम्