महार्घ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्घम्, त्रि, (महान् अधिकः अर्घो मूल्यमस्य ।) महामूल्यम् । इति मेदिनी ॥ घे, १० । (यथा, कथासरित्सागरे । १२ । १४५ । “ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च । विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥”)

महार्घः, पुं, (महान् अर्घो मूल्यमादरो वास्य ।) लावकपक्षी । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्घ¦ त्रि॰ महानर्घो मूल्यं यस्य। बहुमूल्ये विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्घ¦ mfn. (-र्घः-र्घा-र्घं) Costly, precious, of great price or value. m. (-र्घः) A sort of quail. E. महा great, अर्घ cost.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्घ/ महा-- mfn. ( हा-र्)high-priced , very precious or valuable MBh. Katha1s. (also घ्य, भरत्.)Page800,1

महार्घ/ महा-- mfn. costly , expensive Ba1lar.

महार्घ/ महा-- m. Perdix Chinensis L.

"https://sa.wiktionary.org/w/index.php?title=महार्घ&oldid=503459" इत्यस्माद् प्रतिप्राप्तम्