महार्णव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्णवः, पुं, (महान् सुविशालः अर्णवः ।) महासमुद्रः । यथा, -- “आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ (महान् अर्णव इव । प्रसादादिगुणबाहुल्यात् तथात्वम् ।) शिवः । इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (कूर्म्मरूपिभगवन्नाराय- णस्य दक्षपदोद्भवः जनपदः । यथा, मार्क- ण्डेये । ५८ । ३२ । “सौरष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः । एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्णव¦ पु॰ कर्म॰। महासमुद्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्णव¦ m. (-वः) The ocean. E. महा great, अर्णव the sea.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्णव/ महा-- m. ( हा-र्)" mighty sea " , the ocean MaitrUp. R. etc.

महार्णव/ महा-- m. N. of शिवL.

महार्णव/ महा-- m. of sev. works.

महार्णव/ महा-- m. pl. " dwelling by the ocean " , N. of a people Ma1rkP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahārṇava, a ‘great ocean,’ is a phrase not found before the late Maitrāyaṇī Upaniṣad (i. 4), where the drying up of ‘great oceans’ is one of the marvels enumerated. Cf. Samudra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=महार्णव&oldid=474219" इत्यस्माद् प्रतिप्राप्तम्