महार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Significant, meaning.
2. Great, dignified. m. (-र्थः) A principal object. E. महा and अर्थ sense or object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महार्थ/ महा-- m. ( हा-र्)a -grgreat thing , a gr matter Devi1P.

महार्थ/ महा-- m. weighty or important meaning MW.

महार्थ/ महा-- mf( आ)n. having large substance , rich VarBr2S.

महार्थ/ महा-- mf( आ)n. great , dignified W.

महार्थ/ महा-- mf( आ)n. having -grgreat meaning , significant , important , weighty MBh. R.

महार्थ/ महा-- m. N. of a दानवKatha1s.

महार्थ/ महा-- n. = महा-भाष्य(See. ) Cat.

"https://sa.wiktionary.org/w/index.php?title=महार्थ&oldid=338464" इत्यस्माद् प्रतिप्राप्तम्