महाशक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशक्तिः, पुं, (महत्यः शक्तयः मातृगणादयो महद्वा सामर्थ्यञ्च यस्य ।) कार्त्तिकेयः । इति शब्दमाला ॥ (महती शक्तिः ।) अतिशयपरा- क्रमः । महतीशक्तिरस्य तद्युक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशक्ति¦ स्त्री महती मुक्ताकरत्वेन प्राक्षस्यत् श{??}। [Page4745-a+ 38] मुक्ताहेतौ शुक्तौ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशक्ति¦ m. (-क्तिः)
1. KA4RTIKE4YA, the martial deity of the Hindus.
2. S4IVA. E. महा great, शक्ति power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशक्ति/ महा--शक्ति mfn. very powerful or mighty (said of शिव) S3ivag.

महाशक्ति/ महा--शक्ति m. N. of कार्त्तिकेयL.

महाशक्ति/ महा--शक्ति m. of a son of कृष्णBhP.

महाशक्ति/ महा--शक्ति m. of a poet Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of माद्री. भा. X. ६१. १५.

"https://sa.wiktionary.org/w/index.php?title=महाशक्ति&oldid=435027" इत्यस्माद् प्रतिप्राप्तम्