महाशङ्ख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशङ्खः, पुं, (महान् शङ्ख इव बृहच्छुभ्रत्वात् ।) मानुषास्थि । संख्याविशेषः । स च दश- निखर्व्वः । ललाटम् । इति मेदिनी । खे, १६ ॥ (महान् महार्हः शङ्खः ।) निधिविशेषः । इति विश्वः ॥ कर्णनेत्रयोर्म्मध्यगतास्थि । यथा, -- “कर्णनेत्रान्तरालास्थि महाशङ्खः प्रकीर्त्तितः ।” तस्य मालया जपविधिर्यथा, -- “महाशङ्खमयी माला नीलसारस्वते विधौ । नृललाटास्थिखण्डेन रचिता जपमालिका ॥ महाशङ्खमयी माला ताराविद्याजपे प्रिये ! ।” इति तन्त्रसारधृतमुण्डमालातन्त्रम् ॥ (महान् शङ्खः ।) वृहच्छङ्खः । यथा, -- “पौण्ड्रं दध्नौ महाशङ्खं भीमकर्म्मा वृकोदरः ।” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥ (सर्पभेदः । यथा, भागवते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले नागलोकपतयोवासुकि- प्रसुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत- राष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महा- भोगिनो महामर्षा निवसन्ति ।”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशङ्ख¦ m. (-ङ्खः)
1. A human bone.
2. The forehead.
3. A thousand millions.
4. One of KUVE4RA'S Nidhis or treasures.
5. A great conch-shell. E. महा great, शङ्ख a shell, a number, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशङ्ख/ महा--शङ्ख m. a great conch-shell MBh.

महाशङ्ख/ महा--शङ्ख m. the temporal bone L.

महाशङ्ख/ महा--शङ्ख m. a human bone L.

महाशङ्ख/ महा--शङ्ख m. a partic. high number (= 10 निखर्वs) L.

महाशङ्ख/ महा--शङ्ख m. one of कुबेर's treasures L.

महाशङ्ख/ महा--शङ्ख m. N. of a serpent-demon BhP.

महाशङ्ख/ महा--शङ्ख mn. the frontal bone L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahāśaṅkha  : m.: Name of a tree.


A. Location: On the bank of the river Sarasvatī (mahāśaṅkham…sarasvatyās taṭe jātaṁ nagam) 9. 36. 20 (Nī. on Bom. Ed. 9. 37. 21: nagaṁ vṛkṣam); near the Śaṅkhatīrtha 9. 36. 19-20.


B. Description: Lordly tree (vanaspatiḥ) 9. 36. 22, 24; as high as the mountain Mahāmeru (mahāmerum ivocchritam) 9. 36. 20; looking like the Śveta mountain (śvetaparvatasaṁkāśam) 9. 36. 20; resorted to by sages (ṛṣisaṁghair niṣevitam) 9. 36. 20.


C. Characteristic: Yakṣas, Vidyādharas, Rākṣasas, Piśācas and Siddhas give up taking food there and eat only the fruit of that tree at proper intervals observing certain vows and rules; they then move about separately observing these regulations and are unseen by men; the tree was renowned for this (te sarve hy aśanaṁ tyaktvā phalaṁ tasya vanaspateḥ/vrataiś ca niyamaiś caiva kāle kāle sma bhūñjate// prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak/adṛśyamānā manujair vyacaran puruṣarṣabha//evaṁ khyāto narapate loke 'smin sa vanaspatiḥ) 9. 36. 21-24.


_______________________________
*5th word in left half of page p410_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahāśaṅkha  : m.: Name of a tree.


A. Location: On the bank of the river Sarasvatī (mahāśaṅkham…sarasvatyās taṭe jātaṁ nagam) 9. 36. 20 (Nī. on Bom. Ed. 9. 37. 21: nagaṁ vṛkṣam); near the Śaṅkhatīrtha 9. 36. 19-20.


B. Description: Lordly tree (vanaspatiḥ) 9. 36. 22, 24; as high as the mountain Mahāmeru (mahāmerum ivocchritam) 9. 36. 20; looking like the Śveta mountain (śvetaparvatasaṁkāśam) 9. 36. 20; resorted to by sages (ṛṣisaṁghair niṣevitam) 9. 36. 20.


C. Characteristic: Yakṣas, Vidyādharas, Rākṣasas, Piśācas and Siddhas give up taking food there and eat only the fruit of that tree at proper intervals observing certain vows and rules; they then move about separately observing these regulations and are unseen by men; the tree was renowned for this (te sarve hy aśanaṁ tyaktvā phalaṁ tasya vanaspateḥ/vrataiś ca niyamaiś caiva kāle kāle sma bhūñjate// prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak/adṛśyamānā manujair vyacaran puruṣarṣabha//evaṁ khyāto narapate loke 'smin sa vanaspatiḥ) 9. 36. 21-24.


_______________________________
*5th word in left half of page p410_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महाशङ्ख&oldid=446128" इत्यस्माद् प्रतिप्राप्तम्