महाशय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशयः, त्रि, महान् आशयोऽभिप्रायो मनो वा यस्य सः । इति भरतः ॥ तत्पर्य्यायः । महेच्छः २ । इत्यमरः । ३ । १ । ३ ॥ महानु- भावः ३ । इति शब्दरत्नावली ॥ उदात्तः ४ महामनाः ५ । इति जटाधरः ॥ उद्भटः ६ उदारः ७ उदीर्णः ८ महात्मा ९ । इति हेम- चन्द्रः । ३ । १३१ ॥ (यथा, कथासरित्सागरे । ७२ । १२८ । “दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥” महान् आशयो जलानामाधारः ।) समुद्रे, पुं । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशय वि।

महाभिलाषः

समानार्थक:महेच्छ,महाशय

3।1।3।1।5

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः। हृदयालुः सुहृदयो महोत्साहो महोद्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशय¦ त्रि॰ महान् उदार आशयो यस्य। महानुभावेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशय¦ mfn. (-यः-या-यं) Magnanimous, liberal, munificent. m. (-यः)
1. The ocean.
2. A gentleman, sir. E. महा great, आशय purpose or an abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशय/ महा m. ( हा-श्)" great receptacle " , the ocean L.

महाशय/ महा mfn. having a noble disposition , high-minded , magnanimous , noble , liberal , open , unsuspicious Asht2a1vS. Hit. Katha1s. etc.

महाशय/ महा m. a respectable person , gentleman (sometimes a term of respectful address = Sir , Master) MW.

"https://sa.wiktionary.org/w/index.php?title=महाशय&oldid=339620" इत्यस्माद् प्रतिप्राप्तम्