महाशाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशाल¦ m. (-लः) A great house-holder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाशाल/ महा--शाल m. a -grgreat Vatica Robusta R. ( सु-म्)

महाशाल/ महा--शाल m. ( महा-) , the possessor of a large house , a -grgreat householder S3Br. Up. etc.

महाशाल/ महा--शाल m. N. of a son of जनम्-एजयHariv. (See. -शील).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Janamejaya; a king equal to Indra in fame; father of महामनस्. M. ४८. १३; वा. ९९. १५-6; Vi. IV. १८. 6-7.

"https://sa.wiktionary.org/w/index.php?title=महाशाल&oldid=435032" इत्यस्माद् प्रतिप्राप्तम्