महासत्त्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महासत्त्व/ महा--सत्-त्व m. a -grgreat creature , large animal MBh.

महासत्त्व/ महा--सत्-त्व n. = -सत्-ताabove Up.

महासत्त्व/ महा--सत्-त्व mfn. steady , constant(See. -ताbelow)

महासत्त्व/ महा--सत्-त्व n. having a -grgreat or noble essence , noble , good (of persons ; with Buddhists , N. of a बोधि-सत्त्व) MBh. R. etc.

महासत्त्व/ महा--सत्-त्व n. extremely courageous MBh. Katha1s.

महासत्त्व/ महा--सत्-त्व n. containing large animals(See. -ताbelow)

महासत्त्व/ महा--सत्-त्व m. a बुद्धL.

महासत्त्व/ महा--सत्-त्व m. N. of कुबेरL.

महासत्त्व/ महा--सत्-त्व m. of गौतमबुद्धas heir to the throne Buddh.

"https://sa.wiktionary.org/w/index.php?title=महासत्त्व&oldid=340101" इत्यस्माद् प्रतिप्राप्तम्