सामग्री पर जाएँ

महासुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महासुखम्, क्ली, (महत् सुखमस्मिन् ।) शृङ्गारः । इति त्रिकाण्डशेषः ॥ (महच्च तत् सुखञ्च । अतिशयानन्दः । महत् सुखमस्य तद्बति, त्रि ॥)

महासुखः, पुं, (महत् सुखं ईश्वरानन्दोऽस्य अस्माद् वा ।) बुद्धः । इति त्रिकाण्डशेषः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महासुख¦ m. (-खः) A Baudd'ha or Jaina saint. n. (-खं) Copulation. E. महा great, and सुख happiness, pleasure.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महासुख/ महा--सुख m. " having -grgreat joy " , a बुद्धL.

महासुख/ महा--सुख n. " -grgreat pleasure " , copulation L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३३.

"https://sa.wiktionary.org/w/index.php?title=महासुख&oldid=435047" इत्यस्माद् प्रतिप्राप्तम्