महिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिम in comp. for महिमन्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिम पु.
(ग्रह) द्वितीय सोम-आहरण का नाम, जिसे ‘अश्वमेध में ‘शक्ति’ कहा जाता है, आप.श्रौ.सू. 2०.12.6।

"https://sa.wiktionary.org/w/index.php?title=महिम&oldid=479789" इत्यस्माद् प्रतिप्राप्तम्