महिमन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन् पुं।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।2।2

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन्¦ पु॰ महतो भावः इमनिच् डित्त्वेन टिलोपः।

१ महत्त्वे

२ ईश्वरैश्वर्य्यभेदे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन्¦ m. (-मा)
1. Greatness in general, literally, or figuratively.
2. Magnitude as one of S4IVA'S attributes, illimitability.
3. Might, power, glory.
4. High rank.
5. The superhumen power of in- creasing in bulk at will, considered as one of the eight Siddhis. E. महत् great, इमनिच् aff. of the abstract property.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन् [mahiman], m. [महत् इमनिच् टिलोपः]

Greatness (fig. also); अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते Bv.1.11; अधो$धः पश्यतः कस्य महिमा नोपचीयते H.2.2.

Glory, majesty, might, power; तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् Ku.2.6; U.4.21.

High rank, exalted rank or position, dignity.

Personage (विभूति); महिमान एवैषाम् Bṛi. Up.3.9.2.

One of the 8 Siddhis, the power of increasing size at will; see सिद्धि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन् m. greatness , might , power , majesty , glory RV. etc. (661443 हिम्नाind. or 661443.1 हिनाind. mightily , forcibly RV. )

महिमन् m. the magical power of increasing size at will Vet. Pan5car. (See. MWB. 245 )

महिमन् m. magnitude (as one of शिव's attributes ; म्नः स्तवm. स्तुतिf. स्तोत्रn. N. of hymns ; See. महिमस्तव)

महिमन् m. N. of a man Ra1jat.

महिमन् m. a N. of मम्मटSee. Cat.

महिमन् m. du. N. of two ग्रहs at the अश्व-मेधsacrifice S3Br. S3rS.

महिमन् etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=महिमन्&oldid=503465" इत्यस्माद् प्रतिप्राप्तम्