महिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिष्ठ [mahiṣṭha], a. Greatest, largest (superl. of महत् q. v.); नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः Śiva-mahimna 29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिष्ठ mfn. greatest , largest BhP.

"https://sa.wiktionary.org/w/index.php?title=महिष्ठ&oldid=341349" इत्यस्माद् प्रतिप्राप्तम्