मही

विकिशब्दकोशः तः

सम्स्क्र्तम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

महि भुमि उर्वि धरणि धरा

अनुवादाः[सम्पाद्यताम्]

आङलम्-the earth मलयालम्-ഭൂമി हिन्दि-धरति

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही, स्त्री, (मह्यते इति । मह् + अच् । मह + “गौरादिभ्यश्च । ४ । १ । ४१ । इति ङीष् । यद्वा, महि । कृदिकारादिति ङीष् ।) पृथिवी । इत्यमरः । २ । १ । ३ । (यथा विष्णुपुराणे । १ । ४ । २९ । “उत्तिष्ठतस्तस्य जलार्द्रकुक्षे र्महावराहस्य महीं विधार्य्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयो जुषन्ति ॥”) नदीविशेषः । सा च मालवदेशे वर्त्तते । इति मेदिनी । हे, । ७ ॥ तज्जलगुणाः । “महीजलन्तु सुस्वादु बल्यं पित्तहरं गुरु ।” इति राजनिर्घण्टः ॥ गौः । इति जटाधरः ॥ हिलमोचिका । इति त्रिकाण्डशेषः ॥ (लोकः । यथा, ऋग्वेदे । ३ । ५६ । २ । “तिस्रो महीरुपरास्तस्थुः ॥” “महीः लोकाः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।8

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही¦ f. (-ही)
1. The earth.
2. A river, the Mahi which rises in the pro- vince of Ma4lwa4, and after pursuing a westerly course of about 280 miles, falls into the upper part of the gulf of Cambay.
3. A cow.
4. A potherb, (Hingtsha repens.)
5. The base of a plain figure, (in geometry.) E. मह् to worship or be worshipped, aff. इ, and ङीष् added; also without the addition महि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही [mahī], 1 Earth; as in महीपाल, महीमृत् &c.; मही रम्या शय्या Bh.3.79.

Ground, soil; चेरतुः संयुगमहीं सासारौ जलदाविव Rām.6.17.34.

Landed property or estate, land.

A country, kingdom.

N. of a river falling into the gulf of Cambay.

(In geom.) The base of any plane figure.

A large army (Ved).

A cow; ŚB. on MS.1.3.49.

Earth (as a substance, stones, bricks &c.); Ms.7.7.

Space.-Comp. -इनः, -ईश्वरः a king; न न महीनमहीनपराक्रमम् R.9. 5. -कम्पः an earthquake. -क्षित् m. a king, sovereign; भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् Bg.1.25; R.1.11,85; 19.2.

जः the planet Mars; इयं महीजे विधुजे शराष्टौ Samayapradīpa.

N. of Narakāsura.

a tree. (-जा) N. of Sītā. (-जम्) wet ginger. -जीवा the horizon.-तलम् surface of the earth. -दुर्गम् an earth fort; Ms. 7.7.

धरः a mountain; महीधरं मार्गवशादुपेतम् R.6.52; Ku.6.89.

an epithet of Viṣṇu.

ध्रः a mountain; महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् Bh.2.1; Śi.15.54; R.3.6;13.7.

a symbolical expression for the number, 'seven'.

an epithet of Viṣṇu -नाथः, -पः, -पतिः, -पालः, -पुरन्दरः, -भुज् m., -मघवन् m., -महेन्द्रः a king; अलं महीपाल तव श्रमेण R.2.34; तां प्रत्यभिव्यक्तमनो- रथानां महीपतीनां प्रणयाग्रदूत्यः 6.12; प्रविश्य कृष्णासदनं महीभुजा Ki.1.26; also Śāhendra.2.82. -पतनम् humble obeisance (as by falling on the ground.) -पुत्रः, -सुतः,

सूनुः the planet Mars; तनयकृताश्च शुचो महीसुते Bṛi. S.

epithets of the demon Naraka. -पुत्री, -सुता an epithet of Sītā. -पृष्ठम् the surface of the earth.-प्रकम्पः an earthquake. -प्ररोहः, -रुह् m., -रुहः a tree; अकुसुमान् दधतं न महीरुहः Ki.5.1; Śi.2.49.-प्राचीरम्, -प्रावरः the sea. -भर्तृ m. a king. -भृत् m.

a mountain; अथ जयाय नु मेरुमहीभृतः Ki.5.1.

a king, sovereign.

मण्डलम् the circumference of the earth.

the whole earth. -लता an earthworm. -सुरः a Brāhmaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मही f. See. मही, p. 803 , col. 2.

मही f. (See. 2. मह्) , " the great world " , the earth(See. उर्वी, पृथिवी) RV. etc. etc. (in later language also = ground , soil , land , country)

मही f. earth (as a substance) Mn. vii , 70

मही f. the base of a triangle or other plane figure Col.

मही f. space RV. iii , 56 , 2 ; v , 44 , 6 etc.

मही f. a host , army ib. iii , 1 , 12 ; vii , 93 , 5 etc.

मही f. a cow RV. VS. ( Naigh. ii , 11 )

मही f. du. heaven and earth RV. i , 80 , 11 ; 159 , 1 etc. ( Naigh. iii , 30 )

मही f. pl. waters , streams RV. ii.11 , 2;v , 45 , 3etc.

मही f. Hingtsha Repens L.

मही f. a kind of metre Col.

मही f. N. of a divine being (associated with इडाand सरस्वतीRV. i , 13 , 9 Sa1y. ; See. Naigh. i , 11 )

मही f. of a river MBh. Hariv.

मही f. of the number " one " Gan2it.

मही in comp. for मह.

मही मही-कम्पetc. See. p. 803 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in कुशद्वीप. Br. II. १९. ६२; M. १६३. ६४; Vi. II. 4. ४३.
(II)--माधवी, (वसुन्धरा); फलकम्:F1:  Vi. I. 4. 7, २५-28.फलकम्:/F rescued by the Lord in वाराह disguise from पाताल; earth addressed the Lord in words of praise of his greatness; फलकम्:F2:  Ib. I. 4. १२-24.फलकम्:/F addressed by Sananda and other sages; the earth was rescued with mountains; and was divided into seven islands and created the four; भू and other worlds; फलकम्:F3:  Ib. I. 4. २७-44.फलकम्:/F see भूमी. फलकम्:F4:  Ib. V. 1. ५७.फलकम्:/F
(III)--with विकेशी: a स्थान of Rudra; फलकम्:F1:  Vi. I. 8. 7.फलकम्:/F his son was लोहितान्ग. फलकम्:F2:  Ib. I. 8. ११.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahī : f.: Name of a river.

One of the rivers listed by Mārkaṇḍeya; all these rivers are famous as mothers of firehearths i. e. on the banks of which sacrifices were performed 3. 212. 22 (for citation and Nī. see Kapilā ).


_______________________________
*3rd word in left half of page p411_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahī : f.: Name of a river.

One of the rivers listed by Mārkaṇḍeya; all these rivers are famous as mothers of firehearths i. e. on the banks of which sacrifices were performed 3. 212. 22 (for citation and Nī. see Kapilā ).


_______________________________
*3rd word in left half of page p411_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मही&oldid=503469" इत्यस्माद् प्रतिप्राप्तम्