महीक्षित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीक्षित्, पुं, (मह्यां क्षयते ईष्टे । क्षि + क्विप् । तुक् च ।) राजा । इत्यमरः । २ । ८ । १ ॥ (यथा, महाभारते । ७ । ४४ । २४ ॥ “रथचर्य्यास्त्रमायाभिर्मोहयित्वा परन्तपः । बिभेद शतधा राजन् ! शरीराणि मही- क्षिताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीक्षित् पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।1।2।7

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीक्षित्¦ पु॰ महीं क्षयते ईष्टे क्षि--ऐश्वर्य्ये क्विप् तुक् च। नृषे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीक्षित्¦ m. (-क्षित्) A king, a sovereign. E. मही the earth, and क्षि to rule, aff. क्किप् and तुक् final augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीक्षित्/ मही--क्षित् m. " earth-ruler " , a king , prince Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=महीक्षित्&oldid=341390" इत्यस्माद् प्रतिप्राप्तम्