महीज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीजम्, क्ली, (मह्यां जायते इति । जन + डः ।) आर्द्रकम् । इति राजनिर्घण्टः ॥ भूमि- जाते । त्रि ॥ (यथा, महाभारते । ६ । ८७ । ३-४ । “आरट्टानां महीजानां सिन्धुजानाञ्च सर्वशः । वानायुजानां शुभ्राणां तथा पर्व्वतवासिनान् । वाजिनांबहुभिः संख्ये समन्तात् पर्य्यवारयन् ॥”)

महीजः, पुं, (मह्यां जातः । जन + डः ।) मङ्गल- ग्रहः । यथा, समयप्रदीपे । “रवौ रसाब्धी सितगौ हयाब्धी द्वयं महीजे विधुजे शराष्टौ । गुरौ शराष्टौ भृगुजे तृतीयं शनौ रसाद्यन्तमिति क्षपायाम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीज¦ न॰ मह्या जायते जन--ड।

१ आर्द्रके राजनि॰।

२ म-ङ्गलग्रहे

३ नरकासुरे च पु॰

४ सीतायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीज¦ m. (-जः)
1. The planet MARS.
2. A tree. n. (-जं) Wet ginger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीज/ मही--ज mfn. " earth-born " , (prob.) born in the desert (said of horses) MBh.

महीज/ मही--ज m. a plant , tree ib.

महीज/ मही--ज m. " son of the Earth " , N. of the planet Mars VarBr2S.

महीज/ मही--ज n. green ginger L.

"https://sa.wiktionary.org/w/index.php?title=महीज&oldid=503470" इत्यस्माद् प्रतिप्राप्तम्