महीधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीधर¦ m. (-रः) A mountain. E. मही and धर what holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीधर/ मही--धर mfn. " -eearth bearing " , supporting the earth Hariv.

महीधर/ मही--धर m. a mountain MBh. Ka1v. etc.

महीधर/ मही--धर m. N. of विष्णुVP.

महीधर/ मही--धर m. of a देव-पुत्रLalit.

महीधर/ मही--धर m. of various men and authors ( esp. of a Sch. on VS. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an epithet of विष्णु. Vi. V. 5. २१. [page२-671+ ३६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahīdhara  : m.: Name of a sacred mountain.

Situated near Gayaśiras and the holy river Mahānadī 3. 93. 10; it was honoured by the virtuous royal sage Gaya who knew the dharma (dharmajñenābhisatkṛtam/ rājarṣiṇā puṇyakṛtā gayena) 3. 93. 9; the Pāṇḍavas visited it 3. 93. 9.


_______________________________
*4th word in left half of page p411_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahīdhara  : m.: Name of a sacred mountain.

Situated near Gayaśiras and the holy river Mahānadī 3. 93. 10; it was honoured by the virtuous royal sage Gaya who knew the dharma (dharmajñenābhisatkṛtam/ rājarṣiṇā puṇyakṛtā gayena) 3. 93. 9; the Pāṇḍavas visited it 3. 93. 9.


_______________________________
*4th word in left half of page p411_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महीधर&oldid=446138" इत्यस्माद् प्रतिप्राप्तम्