महीसुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीसुतः, पुं, (मह्याः सुतः ।) मङ्गलः । इत्य- मरः । १ । ३ । २५ ॥ (यथा, बृहत्संहि- तायाम् । १०४ । १४ । “रिपुगदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । द्युतिरपि नास्य चिरं भवेत् स्थिरा शिरसि कपेरिव मालती कृता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीसुत पुं।

मङ्गलः

समानार्थक:अङ्गारक,कुज,भौम,लोहिताङ्ग,महीसुत

1।3।25।2।5

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीसुत¦ m. (-तः) The regent of the planet MARS. E. मही the earth, and सुत son; said to have sprung from the soil, near Oujein, which was sprinkled with the perspiration from S4IVA'S body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीसुत/ मही--सुत m. " son of the earth " , the planet Mars , VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=महीसुत&oldid=341727" इत्यस्माद् प्रतिप्राप्तम्