सामग्री पर जाएँ

महेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेशः, पुं, (महान् ईशः ।) शिवः । इति शब्दरत्नावली ॥ (यथा, शिवध्यानम् । “ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु- चन्द्रावतंसम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश¦ पु॰ कर्म॰। शिवे। महेश्वरोऽप्यत्र
“महेश्वरस्त्र्यम्यकएव नापरः” इति रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश¦ m. (-शः) S4IVA. E. मह great, ईश lord or god.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश/ महे m. " great lord or god " , N. of शिवCa1n2.

महेश/ महे m. of a Buddhist deity W.

महेश/ महे m. of various authors and other men (also with कवि, ठक्कुर, भट्टिand मिश्र) Cat.

महेश/ महे स्वरetc. See. p.802col.2

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHEŚA : An incarnation of Śiva. When once Vetāla, his gatekeeper was born on earth, Śiva and Pārvatī incarnated as Maheśa and Śāradā on earth. (Śatarudra Saṁhitā, Śiva Purāṇa).


_______________________________
*2nd word in left half of page 465 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महेश&oldid=435090" इत्यस्माद् प्रतिप्राप्तम्