महेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश्वरः, पुं, (महांश्चासावीश्वरश्च कर्त्तुमकर्त्तु- मन्यथाकर्त्तुं वा समर्थः । यद्वा, महत्या महामायया ईश्वरः ।) शिवः । इत्यमरः । १ । १ । ३२ ॥ अस्य व्युत्पत्तिर्यथा, -- “विश्वस्थानाञ्च सर्व्वेषां महतामीश्वरः स्वयम् । महेश्वरञ्च तेनेमं प्रवदन्ति मनीषिणः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः ॥ अस्य विवाहस्मरणफलं यथा, -- “महेश्वरसमायुक्तमीदृशं यः स्मरेत् हृदा । सततं तस्य कल्याणं वाञ्छितञ्च भविष्यति ॥” इति कालिकापुराणे शिवविवाहे ४३ अध्यायः ॥ (परमेश्वरः । तदुक्तं न्यायशास्त्रे । वायोर्नवैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्द्दश । दिक्कालयोः पञ्च षडेव चाम्बरे महेश्वरोऽष्टौ मनसस्तथैव च ॥” महान् ईश्वरः प्रजानां प्रभुः । ऐश्वर्य्यशाली राजा । यथा, महाभारते । १ । २२८ । २९ । “ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः । पाण्डरं गजमास्थाय तावुभौ समुपाद्रवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश्वर पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।1।6

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश्वर¦ m. (-रः) S4IVA. f. (-री)
1. DURGA4 the wife of S4IVA.
2. Mixed or bell-metal.
3. A flower, (Clitoria ternata.) E. महा great, and ईश्वर God, fem. aff. ङीष् | [Page561-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश्वर/ महे m. a great lord , sovereign , chief S3vetUp. MBh. etc. (with त्रिदशानाम्, " chief of the gods " i.e. इन्द्र)

महेश्वर/ महे m. a god ( opp. to प्रकृति) S3vetUp.

महेश्वर/ महे m. N. of various gods ( esp. of शिवand of कृष्ण; pl. of the लोक-पालs or guardians of the world , viz. इन्द्र, अग्नि, यमand वरुण) MBh. R. etc.

महेश्वर/ महे m. of a देव-पुत्रLalit.

महेश्वर/ महे m. of various authors and other men Inscr. Siddha7ntas3. Cat.

महेश्वर/ महे m. bdellium L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शिव): cursed the seven sages to be born in every epoch; फलकम्:F1:  Br. II. २७. ४७; III. 1. 9.फलकम्:/F got वृष (bull) from सुरभी for his standard; फलकम्:F2:  Ib. III. 3. ७८-79.फलकम्:/F lived long in his father-in-law's house after marriage; Meru insulted him as poor and useless when उमा insisted on her husband to go to his house; he went to Benares after which it became Avimukta; फलकम्:F3:  Ib. III. ३१. ३५. ६७. ३२, ६०.फलकम्:/F also ब्रह्मा; फलकम्:F4:  Ib. IV. 1. २०३; 2. २२१, २५७; 4. ३५, ७३; 7. ४९; १४. १८.फलकम्:/F Stambha; कापालि on earth for having removed one face of ब्रह्मा; to get rid of this brahmicide शिव's service to कामाक्षी at काञ्ची; blessed for his समाधि; bathed in पञ्- casaras and found himself at काशि, from there to काञ्ची; Jyo- तिर्मयिभिक्ष given; the कपाल dropped out and he was relieved; फलकम्:F5:  Ib. IV. ४०. ५२-59.फलकम्:/F blessed Kubera to be the lord of the यक्षस् for his penance at the confluence of the नर्मदा and the कावेरी. फलकम्:F6:  M. १८१. 3-5; १८५. १२; १८९. १०.फलकम्:/F Praise of, by काव्य. फलकम्:F7:  वा. ९७, १६२-202.फलकम्:/F
(II)--as cosmos; hence अचिन्त्यात्म but the source of all beings; Brahmanas from face, क्षत्रियस्, from breast, वैश्यस् from the thighs and शूद्रस् from the feet; फलकम्:F1:  वा. 9. १२२.फलकम्:/F created the world, men, devas, asuras, constellation, night, day, Vedas, etc.; फलकम्:F2:  Br. I. 5. ९५.फलकम्:/F the smallest atom among the प्रकृतिस्, never failing, absolute; formless, and of form; the darkness becomes illumination by the contact of तेजस्; फलकम्:F3:  वा. १०१. २२६.फलकम्:/F the six angas of; all wise, all satiating, ever arousing, all free, eternally powerful, and of undiminished strength; फलकम्:F4:  Ib. १२. ३१-3.फलकम्:/F a महायोगि; फलकम्:F5:  Ib. २१. ३६.फलकम्:/F लोकेश, worshipped in different ways. फलकम्:F6:  Ib. ४९. १७१.फलकम्:/F
(II)--born of प्रधान and पुरुष; father of world creation; फलकम्:F1:  वा. १०३. ३६.फलकम्:/F the universe as limbs of. फलकम्:F2:  Ib. १०३. ७१-3.फलकम्:/F [page२-702+ २९]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHEŚVARA : Another name of Śiva.


_______________________________
*3rd word in left half of page 465 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महेश्वर&oldid=435091" इत्यस्माद् प्रतिप्राप्तम्