महेश्वरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश्वरी, स्त्री, (महेश्वरस्य स्त्री । महेश्वर + ङीष् । महती चासौ ईश्वरी महदादीनां निय- न्त्रीति वा ।) महेश्वरपत्नी । यथा, -- ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् । श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी ॥” इति तन्त्रसारे भुवनेश्वरीकवचम् ॥ अपराजिता । इति शब्दचन्द्रिका ॥ कांस्यम् । इति हेमचन्द्रः । ४ । ११४ ॥ राजरीतिः । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महेश्वरी/ महे f. N. of दुर्गाTantras. ( IW. 522 )

महेश्वरी/ महे f. of दाक्षायणीin महा-कालCat.

महेश्वरी/ महे f. a kind of brass or bell-metal L.

महेश्वरी/ महे f. Clitoria Ternatea L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Goddess enshrined at महाकाल; फलकम्:F1: M. १३. ४१.फलकम्:/F a name of ललिता; फलकम्:F2: Br. IV. १०. 7; १४. 3; २८. ८९; २९. १०२; ४०. 2.फलकम्:/F गा and विरूपा dropped out of the face of [page२-673+ २८] महेश्वर; also रुद्राणी and महादेवी; was Mati, स्मृति, and Buddhi; asked by महादेव to bring the world under control by Yoga. फलकम्:F3: वा. २३. 5.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=महेश्वरी&oldid=435092" इत्यस्माद् प्रतिप्राप्तम्